Vishvas Vasuki विश्वासः

Results 83 comments of Vishvas Vasuki विश्वासः

Copying over examples from the original issue: For example, ``` *(प्रतिज्ञा+ऋक्। अग्रिमायाम् उत्तरम्।)* वि॒द्मा ते॑ अग्ने त्रे॒धा *{रूपाणि अग्नि-विद्युत्-सूर्यास्}* त्र॒याणि॑ वि॒द्मा ते॒ सद्म॒ *{नानाकुण्डेषु}* विभृ॑तम् पुरु॒त्रा *(=बहुधा)*। वि॒द्मा ते॒ नाम॑...

पुरा शतावधानिना गणेशेन एवमप्य् उक्तम् - https://groups.google.com/forum/#!search/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%B0%E0%A5%87/bvparishat/ya1cGLuhc14/U_biGQ4FJscJ ।

2015-01-02 18:43 GMT-08:00 Shreevatsa [email protected]: > So I feel it is pointless to spend more time on this issue now, until the > issues of far greater impact are fixed....

पालनं क्रियतामावाभ्याम्। नास्ति तत्र क्लेशः।​ 2015-01-04 8:25 GMT-08:00 Dr. Dhaval Patel [email protected]: > collaborative flexible online Chandas table.​ > > Without moderation - difficult task. Some one entering some wrong...

आह्। पद्य एव दोषः। "यज्जातमात्रा तरुणा बभूवुः जरां यदाप्नोत् सहसा हि वेधाः। तदार्षकाव्यन्नु चमत् करोति स्वर्गप्रजा वार्धकमापुरारात्॥" इति सम्यग् अभिज्ञायते।

Consider contributing to and expanding shared tests in https://github.com/sanskrit-coders/chandas/ .

Contrast with searching for "sanskrit metre appspot" - that gets one to the website quickly.

> All one needs is direct anchor backlinks. What keywords you want to rank for? That's part of what one needs, shreevatsa should also probably add some keywords to his...

> could you both say what are the most important features (what is the most useful thing currently), The ability to identify and highlight metrical mistakes, for a wide variety...

नूनमुपकृतोऽस्म्यहं उपरि तेन लिखितैः वृत्तरत्नाकरवृत्तलक्षणैः। तानि च मम छन्दःकोशे योजितवानधुना ( https://docs.google.com/spreadsheet/ccc?key=0Al_QBT-hoqqVdDhjNVRMTXdsdDVTZG9kcDIwVnhhN0E&usp=drive_web#gid=15 )। तत्र "वृत्तरत्नाकरोक्तिः" नाम स्तम्भे "१" इति सङ्केतितानि वृत्तर्त्नाकरोक्तानि छन्दांसि। विशिष्य तेन यतिथानानि सम्यक् प्रदर्शितानि, दण्डकानि मया बहुकालादीप्सितानि...