bilara-data icon indicating copy to clipboard operation
bilara-data copied to clipboard

segment fixes

Open sujato opened this issue 2 years ago • 0 comments

dn3:1.3.2": "“yamahaṁ jānāmi taṁ tvaṁ jānāsi; ", "dn3:1.3.3": "yaṁ tvaṁ jānāsi tamahaṁ jānāmī”ti. ",

"dn3:1.4.9": "Yadi vā so bhavaṁ gotamo tādiso, yadi vā na tādiso, tathā mayaṁ taṁ bhavantaṁ gotamaṁ vedissāmā”ti. ",

etu kho, bhante, bhagavā.

fix quotes:

“sutaṁ metaṁ, bho gotama, samaṇo gotamo brahmānaṁ sahabyatāya maggaṁ desetī”ti.

vuddhiyeva, licchavī,

t’s fantastic that the Buddha is comfortable and well

check lines around dn16:5.27.10, unclear where verse starts.

sumuttā mayaṁ tena mahāsamaṇena

dukkhā sāpekkhassa kālaṅkiriyā

Paccānusiṭṭhavacanāpi

aviññāpitatthā

Ejā, bhikkhave, rogo

_Yāva supaññattā

sujato avatar Jan 10 '23 23:01 sujato